DAULAT RAM COLLEGE
LATEST NEWS & NOTIFICATIONS






About the Department


About the Department



संस्कृतम् सर्वेषां ज्ञानविज्ञानामाधारम् वर्तते – संस्कृतस्य संरक्षणाय भारतीयसंस्कृतेः प्रवर्धनस्य च संकल्पेन प्रेरितो दौलतराममहाविद्यालयस्य सुप्रतिष्ठितो संस्कृतविभागः वर्ष 1964 तः एव युवाछात्राणां मनस्सु ज्ञानं मूल्यानि च समारोपणार्थं सक्रियः वर्तते। 2023 तमे वर्षे ‘इण्डिया टुडे’ इत्यनया संस्थया विभागोऽयं भारतस्य सर्वोत्तमेषु नवसंस्कृतविभागेषु सूचीकृतः।


Sanskrit is the foundation to all – With the vision to preserve Sanskrit and promote the Indian Culture, the Department of Sanskrit of Daulat Ram College has been transferring knowledge and values to the minds of the young learners since 1964. The Department has been ranked as one of the Best 9 Sanskrit Departments in India by India Today in 2023.


विभागः स्नातकस्तरे संस्कृतभाषायाम् ऑनर्सः (संस्कृतप्रतिष्ठा) प्रोग्रामः (संस्कृतसामान्यः) च पाठ्यक्रमद्वयोः – वैदिकं शास्त्रीयं च साहित्यम्, भारतीयराजशास्त्रं, भारतीयचिकित्साव्यवस्था (आयुर्वेदः), संस्कृतव्याकरणं, भाषाविज्ञानं, तर्कशास्त्रं, सौन्दर्यशास्त्रं, नाट्यशास्त्रम्, अभिलेखशास्त्रं, पुराविज्ञानं, काल-विज्ञानं, ब्राह्मीत्यादयः प्राचीनलिपयः – इत्यादीन् विषयान् आङ्ग्ल-हिन्दी-संस्कृतमाध्यमेषु उपलब्धं करोति। तदव्यतिरिक्तमपि, विभागः विषयान्तराणां छात्राणां कृते योग्यतासंवर्धनार्थं, क्षमतासंवर्धनार्थं, सामान्यैच्छिकपाठ्यक्रमरूपेण अपि संस्कृताध्ययनस्यावसरान् प्रददाति।

The Department offers Sanskrit as Honours and Programme courses and also as the interdisciplinary Ability Enhancement and Generic Elective Courses in both English and Hindi mediums on the Vedic and Classical literature, Indian Polity and Medicine system (Ayurveda), Grammar and Linguistics, Reasoning and Ontology, Aesthetics and Indian theatre, Epigraphy, Paleology, chronology and Archaeology, Brahmi and other ancient scripts, etc.

संस्कृतसाहित्ये संरक्षितं बहुमूल्यं ज्ञानविज्ञानं प्रकाशयितुं विभागः आधुनिकसूचनाविज्ञानमाधारितां पद्धतिं, अन्तःअनुशासनात्मिकीं दृष्टिं, अनुप्रयुक्तशिक्षाशास्त्रस्य च उपयोगं करोति । छात्राणां शैक्षणिकं तथा च सर्वतोमुखविकासं प्रवर्धयितुं प्रतिवर्षं संस्कृत–संस्कृतिसंबद्धसंगोष्ठीः, कौशलविकासकार्यक्रमाः, कार्यशालाः, अन्तरमहाविद्यालयीयप्रतियोगिताः, शैक्षिकयात्राः तथा च विदुषां व्याख्यानानि तथा च विभिन्नक्षेत्रेषु प्रख्यातवक्तृणां वार्तालापाः इत्यादीनां कार्यक्रमानां आयोजने संलग्नः सक्रियश्च अस्ति।

The department uses modern ICT based approach and interactive pedagogy to bring out valuable knowledge preserved in Sanskrit Literature. It is proactive in organizing events like seminars, Skill Development Programs, Workshops, Intercollege competitions, educational trips and lectures and talks of eminent speakers to promote academic as well as all round development of the students.





श्रेयस् – विभागस्य छात्रासङ्घः अत्यन्तं सक्रियः अस्ति तथा च छात्रेषु दलभावनाम् प्रोत्साहयितुं नेतृत्वगुणान् प्रवर्तयितुं च उद्दिश्यते। छात्राणां कृते भावी संभावनानां विषये, तासां सर्वांगीणविकासार्थं च ताः विभागैव परामर्शं प्राप्नुवन्ति । छात्राणां कृते संभाविताः विविधाः आजीविकामार्गाः – शिक्षणक्षेत्रः, अनुसंधानः, राजभाषासेवा, सिविलसेवा, पत्रकारिता, विधिः, मानवसंसाधनप्रबन्धनम्, अनुवादकार्यं, वास्तुकला, ज्योतिषशास्त्रम्, पाण्डुलिपिविज्ञानं, नाटकं तथा सामाजिककार्यम् इत्यादयः सन्ति ।

Shreyas – the students association is highly active and aims at encouraging team spirit and instilling leadership qualities in the students. The students receive counselling for career opportunities, remedial opportunities within the department. The various career avenues available to the students are Teaching, Research, Rajbhasha Service, Civil Services, Journalism, Law, Human Resource Management, Translation work, Architecture, Astrology, Epigraphy, Manuscriptology, Drama and Social Work etc.



footer